Declension table of ?sandharṣita

Deva

MasculineSingularDualPlural
Nominativesandharṣitaḥ sandharṣitau sandharṣitāḥ
Vocativesandharṣita sandharṣitau sandharṣitāḥ
Accusativesandharṣitam sandharṣitau sandharṣitān
Instrumentalsandharṣitena sandharṣitābhyām sandharṣitaiḥ sandharṣitebhiḥ
Dativesandharṣitāya sandharṣitābhyām sandharṣitebhyaḥ
Ablativesandharṣitāt sandharṣitābhyām sandharṣitebhyaḥ
Genitivesandharṣitasya sandharṣitayoḥ sandharṣitānām
Locativesandharṣite sandharṣitayoḥ sandharṣiteṣu

Compound sandharṣita -

Adverb -sandharṣitam -sandharṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria