Declension table of ?sandhanajitā

Deva

FeminineSingularDualPlural
Nominativesandhanajitā sandhanajite sandhanajitāḥ
Vocativesandhanajite sandhanajite sandhanajitāḥ
Accusativesandhanajitām sandhanajite sandhanajitāḥ
Instrumentalsandhanajitayā sandhanajitābhyām sandhanajitābhiḥ
Dativesandhanajitāyai sandhanajitābhyām sandhanajitābhyaḥ
Ablativesandhanajitāyāḥ sandhanajitābhyām sandhanajitābhyaḥ
Genitivesandhanajitāyāḥ sandhanajitayoḥ sandhanajitānām
Locativesandhanajitāyām sandhanajitayoḥ sandhanajitāsu

Adverb -sandhanajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria