Declension table of ?sandhāyagamana

Deva

NeuterSingularDualPlural
Nominativesandhāyagamanam sandhāyagamane sandhāyagamanāni
Vocativesandhāyagamana sandhāyagamane sandhāyagamanāni
Accusativesandhāyagamanam sandhāyagamane sandhāyagamanāni
Instrumentalsandhāyagamanena sandhāyagamanābhyām sandhāyagamanaiḥ
Dativesandhāyagamanāya sandhāyagamanābhyām sandhāyagamanebhyaḥ
Ablativesandhāyagamanāt sandhāyagamanābhyām sandhāyagamanebhyaḥ
Genitivesandhāyagamanasya sandhāyagamanayoḥ sandhāyagamanānām
Locativesandhāyagamane sandhāyagamanayoḥ sandhāyagamaneṣu

Compound sandhāyagamana -

Adverb -sandhāyagamanam -sandhāyagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria