Declension table of ?sandhāyāsana

Deva

NeuterSingularDualPlural
Nominativesandhāyāsanam sandhāyāsane sandhāyāsanāni
Vocativesandhāyāsana sandhāyāsane sandhāyāsanāni
Accusativesandhāyāsanam sandhāyāsane sandhāyāsanāni
Instrumentalsandhāyāsanena sandhāyāsanābhyām sandhāyāsanaiḥ
Dativesandhāyāsanāya sandhāyāsanābhyām sandhāyāsanebhyaḥ
Ablativesandhāyāsanāt sandhāyāsanābhyām sandhāyāsanebhyaḥ
Genitivesandhāyāsanasya sandhāyāsanayoḥ sandhāyāsanānām
Locativesandhāyāsane sandhāyāsanayoḥ sandhāyāsaneṣu

Compound sandhāyāsana -

Adverb -sandhāyāsanam -sandhāyāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria