Declension table of ?sandhāvacana

Deva

NeuterSingularDualPlural
Nominativesandhāvacanam sandhāvacane sandhāvacanāni
Vocativesandhāvacana sandhāvacane sandhāvacanāni
Accusativesandhāvacanam sandhāvacane sandhāvacanāni
Instrumentalsandhāvacanena sandhāvacanābhyām sandhāvacanaiḥ
Dativesandhāvacanāya sandhāvacanābhyām sandhāvacanebhyaḥ
Ablativesandhāvacanāt sandhāvacanābhyām sandhāvacanebhyaḥ
Genitivesandhāvacanasya sandhāvacanayoḥ sandhāvacanānām
Locativesandhāvacane sandhāvacanayoḥ sandhāvacaneṣu

Compound sandhāvacana -

Adverb -sandhāvacanam -sandhāvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria