Declension table of ?sandhātṛ

Deva

NeuterSingularDualPlural
Nominativesandhātṛ sandhātṛṇī sandhātṝṇi
Vocativesandhātṛ sandhātṛṇī sandhātṝṇi
Accusativesandhātṛ sandhātṛṇī sandhātṝṇi
Instrumentalsandhātṛṇā sandhātṛbhyām sandhātṛbhiḥ
Dativesandhātṛṇe sandhātṛbhyām sandhātṛbhyaḥ
Ablativesandhātṛṇaḥ sandhātṛbhyām sandhātṛbhyaḥ
Genitivesandhātṛṇaḥ sandhātṛṇoḥ sandhātṝṇām
Locativesandhātṛṇi sandhātṛṇoḥ sandhātṛṣu

Compound sandhātṛ -

Adverb -sandhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria