Declension table of sandhātṛDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sandhātṛ | sandhātṛṇī | sandhātṝṇi |
Vocative | sandhātṛ | sandhātṛṇī | sandhātṝṇi |
Accusative | sandhātṛ | sandhātṛṇī | sandhātṝṇi |
Instrumental | sandhātṛṇā | sandhātṛbhyām | sandhātṛbhiḥ |
Dative | sandhātṛṇe | sandhātṛbhyām | sandhātṛbhyaḥ |
Ablative | sandhātṛṇaḥ | sandhātṛbhyām | sandhātṛbhyaḥ |
Genitive | sandhātṛṇaḥ | sandhātṛṇoḥ | sandhātṝṇām |
Locative | sandhātṛṇi | sandhātṛṇoḥ | sandhātṛṣu |