Declension table of ?sandhātṛ

Deva

MasculineSingularDualPlural
Nominativesandhātā sandhātārau sandhātāraḥ
Vocativesandhātaḥ sandhātārau sandhātāraḥ
Accusativesandhātāram sandhātārau sandhātṝn
Instrumentalsandhātrā sandhātṛbhyām sandhātṛbhiḥ
Dativesandhātre sandhātṛbhyām sandhātṛbhyaḥ
Ablativesandhātuḥ sandhātṛbhyām sandhātṛbhyaḥ
Genitivesandhātuḥ sandhātroḥ sandhātṝṇām
Locativesandhātari sandhātroḥ sandhātṛṣu

Compound sandhātṛ -

Adverb -sandhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria