Declension table of ?sandhāraṇīyā

Deva

FeminineSingularDualPlural
Nominativesandhāraṇīyā sandhāraṇīye sandhāraṇīyāḥ
Vocativesandhāraṇīye sandhāraṇīye sandhāraṇīyāḥ
Accusativesandhāraṇīyām sandhāraṇīye sandhāraṇīyāḥ
Instrumentalsandhāraṇīyayā sandhāraṇīyābhyām sandhāraṇīyābhiḥ
Dativesandhāraṇīyāyai sandhāraṇīyābhyām sandhāraṇīyābhyaḥ
Ablativesandhāraṇīyāyāḥ sandhāraṇīyābhyām sandhāraṇīyābhyaḥ
Genitivesandhāraṇīyāyāḥ sandhāraṇīyayoḥ sandhāraṇīyānām
Locativesandhāraṇīyāyām sandhāraṇīyayoḥ sandhāraṇīyāsu

Adverb -sandhāraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria