Declension table of ?sandhāraṇīya

Deva

MasculineSingularDualPlural
Nominativesandhāraṇīyaḥ sandhāraṇīyau sandhāraṇīyāḥ
Vocativesandhāraṇīya sandhāraṇīyau sandhāraṇīyāḥ
Accusativesandhāraṇīyam sandhāraṇīyau sandhāraṇīyān
Instrumentalsandhāraṇīyena sandhāraṇīyābhyām sandhāraṇīyaiḥ sandhāraṇīyebhiḥ
Dativesandhāraṇīyāya sandhāraṇīyābhyām sandhāraṇīyebhyaḥ
Ablativesandhāraṇīyāt sandhāraṇīyābhyām sandhāraṇīyebhyaḥ
Genitivesandhāraṇīyasya sandhāraṇīyayoḥ sandhāraṇīyānām
Locativesandhāraṇīye sandhāraṇīyayoḥ sandhāraṇīyeṣu

Compound sandhāraṇīya -

Adverb -sandhāraṇīyam -sandhāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria