Declension table of ?sandhānikā

Deva

FeminineSingularDualPlural
Nominativesandhānikā sandhānike sandhānikāḥ
Vocativesandhānike sandhānike sandhānikāḥ
Accusativesandhānikām sandhānike sandhānikāḥ
Instrumentalsandhānikayā sandhānikābhyām sandhānikābhiḥ
Dativesandhānikāyai sandhānikābhyām sandhānikābhyaḥ
Ablativesandhānikāyāḥ sandhānikābhyām sandhānikābhyaḥ
Genitivesandhānikāyāḥ sandhānikayoḥ sandhānikānām
Locativesandhānikāyām sandhānikayoḥ sandhānikāsu

Adverb -sandhānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria