Declension table of ?sandhānīya

Deva

NeuterSingularDualPlural
Nominativesandhānīyam sandhānīye sandhānīyāni
Vocativesandhānīya sandhānīye sandhānīyāni
Accusativesandhānīyam sandhānīye sandhānīyāni
Instrumentalsandhānīyena sandhānīyābhyām sandhānīyaiḥ
Dativesandhānīyāya sandhānīyābhyām sandhānīyebhyaḥ
Ablativesandhānīyāt sandhānīyābhyām sandhānīyebhyaḥ
Genitivesandhānīyasya sandhānīyayoḥ sandhānīyānām
Locativesandhānīye sandhānīyayoḥ sandhānīyeṣu

Compound sandhānīya -

Adverb -sandhānīyam -sandhānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria