Declension table of ?sandhānakartṛ

Deva

NeuterSingularDualPlural
Nominativesandhānakartṛ sandhānakartṛṇī sandhānakartṝṇi
Vocativesandhānakartṛ sandhānakartṛṇī sandhānakartṝṇi
Accusativesandhānakartṛ sandhānakartṛṇī sandhānakartṝṇi
Instrumentalsandhānakartṛṇā sandhānakartṛbhyām sandhānakartṛbhiḥ
Dativesandhānakartṛṇe sandhānakartṛbhyām sandhānakartṛbhyaḥ
Ablativesandhānakartṛṇaḥ sandhānakartṛbhyām sandhānakartṛbhyaḥ
Genitivesandhānakartṛṇaḥ sandhānakartṛṇoḥ sandhānakartṝṇām
Locativesandhānakartṛṇi sandhānakartṛṇoḥ sandhānakartṛṣu

Compound sandhānakartṛ -

Adverb -sandhānakartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria