Declension table of ?sandhānakalpavallī

Deva

FeminineSingularDualPlural
Nominativesandhānakalpavallī sandhānakalpavallyau sandhānakalpavallyaḥ
Vocativesandhānakalpavalli sandhānakalpavallyau sandhānakalpavallyaḥ
Accusativesandhānakalpavallīm sandhānakalpavallyau sandhānakalpavallīḥ
Instrumentalsandhānakalpavallyā sandhānakalpavallībhyām sandhānakalpavallībhiḥ
Dativesandhānakalpavallyai sandhānakalpavallībhyām sandhānakalpavallībhyaḥ
Ablativesandhānakalpavallyāḥ sandhānakalpavallībhyām sandhānakalpavallībhyaḥ
Genitivesandhānakalpavallyāḥ sandhānakalpavallyoḥ sandhānakalpavallīnām
Locativesandhānakalpavallyām sandhānakalpavallyoḥ sandhānakalpavallīṣu

Compound sandhānakalpavalli - sandhānakalpavallī -

Adverb -sandhānakalpavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria