Declension table of ?sandhānakārin

Deva

NeuterSingularDualPlural
Nominativesandhānakāri sandhānakāriṇī sandhānakārīṇi
Vocativesandhānakārin sandhānakāri sandhānakāriṇī sandhānakārīṇi
Accusativesandhānakāri sandhānakāriṇī sandhānakārīṇi
Instrumentalsandhānakāriṇā sandhānakāribhyām sandhānakāribhiḥ
Dativesandhānakāriṇe sandhānakāribhyām sandhānakāribhyaḥ
Ablativesandhānakāriṇaḥ sandhānakāribhyām sandhānakāribhyaḥ
Genitivesandhānakāriṇaḥ sandhānakāriṇoḥ sandhānakāriṇām
Locativesandhānakāriṇi sandhānakāriṇoḥ sandhānakāriṣu

Compound sandhānakāri -

Adverb -sandhānakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria