Declension table of ?sandhānakārin

Deva

MasculineSingularDualPlural
Nominativesandhānakārī sandhānakāriṇau sandhānakāriṇaḥ
Vocativesandhānakārin sandhānakāriṇau sandhānakāriṇaḥ
Accusativesandhānakāriṇam sandhānakāriṇau sandhānakāriṇaḥ
Instrumentalsandhānakāriṇā sandhānakāribhyām sandhānakāribhiḥ
Dativesandhānakāriṇe sandhānakāribhyām sandhānakāribhyaḥ
Ablativesandhānakāriṇaḥ sandhānakāribhyām sandhānakāribhyaḥ
Genitivesandhānakāriṇaḥ sandhānakāriṇoḥ sandhānakāriṇām
Locativesandhānakāriṇi sandhānakāriṇoḥ sandhānakāriṣu

Compound sandhānakāri -

Adverb -sandhānakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria