Declension table of ?sandhānakṛt

Deva

MasculineSingularDualPlural
Nominativesandhānakṛt sandhānakṛtau sandhānakṛtaḥ
Vocativesandhānakṛt sandhānakṛtau sandhānakṛtaḥ
Accusativesandhānakṛtam sandhānakṛtau sandhānakṛtaḥ
Instrumentalsandhānakṛtā sandhānakṛdbhyām sandhānakṛdbhiḥ
Dativesandhānakṛte sandhānakṛdbhyām sandhānakṛdbhyaḥ
Ablativesandhānakṛtaḥ sandhānakṛdbhyām sandhānakṛdbhyaḥ
Genitivesandhānakṛtaḥ sandhānakṛtoḥ sandhānakṛtām
Locativesandhānakṛti sandhānakṛtoḥ sandhānakṛtsu

Compound sandhānakṛt -

Adverb -sandhānakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria