Declension table of ?sandhānāsana

Deva

NeuterSingularDualPlural
Nominativesandhānāsanam sandhānāsane sandhānāsanāni
Vocativesandhānāsana sandhānāsane sandhānāsanāni
Accusativesandhānāsanam sandhānāsane sandhānāsanāni
Instrumentalsandhānāsanena sandhānāsanābhyām sandhānāsanaiḥ
Dativesandhānāsanāya sandhānāsanābhyām sandhānāsanebhyaḥ
Ablativesandhānāsanāt sandhānāsanābhyām sandhānāsanebhyaḥ
Genitivesandhānāsanasya sandhānāsanayoḥ sandhānāsanānām
Locativesandhānāsane sandhānāsanayoḥ sandhānāsaneṣu

Compound sandhānāsana -

Adverb -sandhānāsanam -sandhānāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria