Declension table of sandhāna

Deva

MasculineSingularDualPlural
Nominativesandhānaḥ sandhānau sandhānāḥ
Vocativesandhāna sandhānau sandhānāḥ
Accusativesandhānam sandhānau sandhānān
Instrumentalsandhānena sandhānābhyām sandhānaiḥ sandhānebhiḥ
Dativesandhānāya sandhānābhyām sandhānebhyaḥ
Ablativesandhānāt sandhānābhyām sandhānebhyaḥ
Genitivesandhānasya sandhānayoḥ sandhānānām
Locativesandhāne sandhānayoḥ sandhāneṣu

Compound sandhāna -

Adverb -sandhānam -sandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria