Declension table of ?sandhābhāṣya

Deva

NeuterSingularDualPlural
Nominativesandhābhāṣyam sandhābhāṣye sandhābhāṣyāṇi
Vocativesandhābhāṣya sandhābhāṣye sandhābhāṣyāṇi
Accusativesandhābhāṣyam sandhābhāṣye sandhābhāṣyāṇi
Instrumentalsandhābhāṣyeṇa sandhābhāṣyābhyām sandhābhāṣyaiḥ
Dativesandhābhāṣyāya sandhābhāṣyābhyām sandhābhāṣyebhyaḥ
Ablativesandhābhāṣyāt sandhābhāṣyābhyām sandhābhāṣyebhyaḥ
Genitivesandhābhāṣyasya sandhābhāṣyayoḥ sandhābhāṣyāṇām
Locativesandhābhāṣye sandhābhāṣyayoḥ sandhābhāṣyeṣu

Compound sandhābhāṣya -

Adverb -sandhābhāṣyam -sandhābhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria