Declension table of ?sandhṛta

Deva

MasculineSingularDualPlural
Nominativesandhṛtaḥ sandhṛtau sandhṛtāḥ
Vocativesandhṛta sandhṛtau sandhṛtāḥ
Accusativesandhṛtam sandhṛtau sandhṛtān
Instrumentalsandhṛtena sandhṛtābhyām sandhṛtaiḥ sandhṛtebhiḥ
Dativesandhṛtāya sandhṛtābhyām sandhṛtebhyaḥ
Ablativesandhṛtāt sandhṛtābhyām sandhṛtebhyaḥ
Genitivesandhṛtasya sandhṛtayoḥ sandhṛtānām
Locativesandhṛte sandhṛtayoḥ sandhṛteṣu

Compound sandhṛta -

Adverb -sandhṛtam -sandhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria