Declension table of ?sandeśita

Deva

MasculineSingularDualPlural
Nominativesandeśitaḥ sandeśitau sandeśitāḥ
Vocativesandeśita sandeśitau sandeśitāḥ
Accusativesandeśitam sandeśitau sandeśitān
Instrumentalsandeśitena sandeśitābhyām sandeśitaiḥ sandeśitebhiḥ
Dativesandeśitāya sandeśitābhyām sandeśitebhyaḥ
Ablativesandeśitāt sandeśitābhyām sandeśitebhyaḥ
Genitivesandeśitasya sandeśitayoḥ sandeśitānām
Locativesandeśite sandeśitayoḥ sandeśiteṣu

Compound sandeśita -

Adverb -sandeśitam -sandeśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria