Declension table of ?sandeśavāc

Deva

FeminineSingularDualPlural
Nominativesandeśavāk sandeśavācau sandeśavācaḥ
Vocativesandeśavāk sandeśavācau sandeśavācaḥ
Accusativesandeśavācam sandeśavācau sandeśavācaḥ
Instrumentalsandeśavācā sandeśavāgbhyām sandeśavāgbhiḥ
Dativesandeśavāce sandeśavāgbhyām sandeśavāgbhyaḥ
Ablativesandeśavācaḥ sandeśavāgbhyām sandeśavāgbhyaḥ
Genitivesandeśavācaḥ sandeśavācoḥ sandeśavācām
Locativesandeśavāci sandeśavācoḥ sandeśavākṣu

Compound sandeśavāk -

Adverb -sandeśavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria