Declension table of sandeśaka

Deva

MasculineSingularDualPlural
Nominativesandeśakaḥ sandeśakau sandeśakāḥ
Vocativesandeśaka sandeśakau sandeśakāḥ
Accusativesandeśakam sandeśakau sandeśakān
Instrumentalsandeśakena sandeśakābhyām sandeśakaiḥ sandeśakebhiḥ
Dativesandeśakāya sandeśakābhyām sandeśakebhyaḥ
Ablativesandeśakāt sandeśakābhyām sandeśakebhyaḥ
Genitivesandeśakasya sandeśakayoḥ sandeśakānām
Locativesandeśake sandeśakayoḥ sandeśakeṣu

Compound sandeśaka -

Adverb -sandeśakam -sandeśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria