Declension table of sandeśahara

Deva

MasculineSingularDualPlural
Nominativesandeśaharaḥ sandeśaharau sandeśaharāḥ
Vocativesandeśahara sandeśaharau sandeśaharāḥ
Accusativesandeśaharam sandeśaharau sandeśaharān
Instrumentalsandeśahareṇa sandeśaharābhyām sandeśaharaiḥ
Dativesandeśaharāya sandeśaharābhyām sandeśaharebhyaḥ
Ablativesandeśaharāt sandeśaharābhyām sandeśaharebhyaḥ
Genitivesandeśaharasya sandeśaharayoḥ sandeśaharāṇām
Locativesandeśahare sandeśaharayoḥ sandeśahareṣu

Compound sandeśahara -

Adverb -sandeśaharam -sandeśaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria