Declension table of ?sandeśahārin

Deva

MasculineSingularDualPlural
Nominativesandeśahārī sandeśahāriṇau sandeśahāriṇaḥ
Vocativesandeśahārin sandeśahāriṇau sandeśahāriṇaḥ
Accusativesandeśahāriṇam sandeśahāriṇau sandeśahāriṇaḥ
Instrumentalsandeśahāriṇā sandeśahāribhyām sandeśahāribhiḥ
Dativesandeśahāriṇe sandeśahāribhyām sandeśahāribhyaḥ
Ablativesandeśahāriṇaḥ sandeśahāribhyām sandeśahāribhyaḥ
Genitivesandeśahāriṇaḥ sandeśahāriṇoḥ sandeśahāriṇām
Locativesandeśahāriṇi sandeśahāriṇoḥ sandeśahāriṣu

Compound sandeśahāri -

Adverb -sandeśahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria