Declension table of ?sandeśahāraka

Deva

MasculineSingularDualPlural
Nominativesandeśahārakaḥ sandeśahārakau sandeśahārakāḥ
Vocativesandeśahāraka sandeśahārakau sandeśahārakāḥ
Accusativesandeśahārakam sandeśahārakau sandeśahārakān
Instrumentalsandeśahārakeṇa sandeśahārakābhyām sandeśahārakaiḥ sandeśahārakebhiḥ
Dativesandeśahārakāya sandeśahārakābhyām sandeśahārakebhyaḥ
Ablativesandeśahārakāt sandeśahārakābhyām sandeśahārakebhyaḥ
Genitivesandeśahārakasya sandeśahārakayoḥ sandeśahārakāṇām
Locativesandeśahārake sandeśahārakayoḥ sandeśahārakeṣu

Compound sandeśahāraka -

Adverb -sandeśahārakam -sandeśahārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria