Declension table of ?sandeśahāra

Deva

NeuterSingularDualPlural
Nominativesandeśahāram sandeśahāre sandeśahārāṇi
Vocativesandeśahāra sandeśahāre sandeśahārāṇi
Accusativesandeśahāram sandeśahāre sandeśahārāṇi
Instrumentalsandeśahāreṇa sandeśahārābhyām sandeśahāraiḥ
Dativesandeśahārāya sandeśahārābhyām sandeśahārebhyaḥ
Ablativesandeśahārāt sandeśahārābhyām sandeśahārebhyaḥ
Genitivesandeśahārasya sandeśahārayoḥ sandeśahārāṇām
Locativesandeśahāre sandeśahārayoḥ sandeśahāreṣu

Compound sandeśahāra -

Adverb -sandeśahāram -sandeśahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria