Declension table of ?sandehasamuccaya

Deva

MasculineSingularDualPlural
Nominativesandehasamuccayaḥ sandehasamuccayau sandehasamuccayāḥ
Vocativesandehasamuccaya sandehasamuccayau sandehasamuccayāḥ
Accusativesandehasamuccayam sandehasamuccayau sandehasamuccayān
Instrumentalsandehasamuccayena sandehasamuccayābhyām sandehasamuccayaiḥ sandehasamuccayebhiḥ
Dativesandehasamuccayāya sandehasamuccayābhyām sandehasamuccayebhyaḥ
Ablativesandehasamuccayāt sandehasamuccayābhyām sandehasamuccayebhyaḥ
Genitivesandehasamuccayasya sandehasamuccayayoḥ sandehasamuccayānām
Locativesandehasamuccaye sandehasamuccayayoḥ sandehasamuccayeṣu

Compound sandehasamuccaya -

Adverb -sandehasamuccayam -sandehasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria