Declension table of ?sandehapadā

Deva

FeminineSingularDualPlural
Nominativesandehapadā sandehapade sandehapadāḥ
Vocativesandehapade sandehapade sandehapadāḥ
Accusativesandehapadām sandehapade sandehapadāḥ
Instrumentalsandehapadayā sandehapadābhyām sandehapadābhiḥ
Dativesandehapadāyai sandehapadābhyām sandehapadābhyaḥ
Ablativesandehapadāyāḥ sandehapadābhyām sandehapadābhyaḥ
Genitivesandehapadāyāḥ sandehapadayoḥ sandehapadānām
Locativesandehapadāyām sandehapadayoḥ sandehapadāsu

Adverb -sandehapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria