Declension table of ?sandehapada

Deva

NeuterSingularDualPlural
Nominativesandehapadam sandehapade sandehapadāni
Vocativesandehapada sandehapade sandehapadāni
Accusativesandehapadam sandehapade sandehapadāni
Instrumentalsandehapadena sandehapadābhyām sandehapadaiḥ
Dativesandehapadāya sandehapadābhyām sandehapadebhyaḥ
Ablativesandehapadāt sandehapadābhyām sandehapadebhyaḥ
Genitivesandehapadasya sandehapadayoḥ sandehapadānām
Locativesandehapade sandehapadayoḥ sandehapadeṣu

Compound sandehapada -

Adverb -sandehapadam -sandehapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria