Declension table of ?sandehadolāsthā

Deva

FeminineSingularDualPlural
Nominativesandehadolāsthā sandehadolāsthe sandehadolāsthāḥ
Vocativesandehadolāsthe sandehadolāsthe sandehadolāsthāḥ
Accusativesandehadolāsthām sandehadolāsthe sandehadolāsthāḥ
Instrumentalsandehadolāsthayā sandehadolāsthābhyām sandehadolāsthābhiḥ
Dativesandehadolāsthāyai sandehadolāsthābhyām sandehadolāsthābhyaḥ
Ablativesandehadolāsthāyāḥ sandehadolāsthābhyām sandehadolāsthābhyaḥ
Genitivesandehadolāsthāyāḥ sandehadolāsthayoḥ sandehadolāsthānām
Locativesandehadolāsthāyām sandehadolāsthayoḥ sandehadolāsthāsu

Adverb -sandehadolāstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria