Declension table of ?sandehadāyin

Deva

MasculineSingularDualPlural
Nominativesandehadāyī sandehadāyinau sandehadāyinaḥ
Vocativesandehadāyin sandehadāyinau sandehadāyinaḥ
Accusativesandehadāyinam sandehadāyinau sandehadāyinaḥ
Instrumentalsandehadāyinā sandehadāyibhyām sandehadāyibhiḥ
Dativesandehadāyine sandehadāyibhyām sandehadāyibhyaḥ
Ablativesandehadāyinaḥ sandehadāyibhyām sandehadāyibhyaḥ
Genitivesandehadāyinaḥ sandehadāyinoḥ sandehadāyinām
Locativesandehadāyini sandehadāyinoḥ sandehadāyiṣu

Compound sandehadāyi -

Adverb -sandehadāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria