Declension table of ?sandehabhañjikā

Deva

FeminineSingularDualPlural
Nominativesandehabhañjikā sandehabhañjike sandehabhañjikāḥ
Vocativesandehabhañjike sandehabhañjike sandehabhañjikāḥ
Accusativesandehabhañjikām sandehabhañjike sandehabhañjikāḥ
Instrumentalsandehabhañjikayā sandehabhañjikābhyām sandehabhañjikābhiḥ
Dativesandehabhañjikāyai sandehabhañjikābhyām sandehabhañjikābhyaḥ
Ablativesandehabhañjikāyāḥ sandehabhañjikābhyām sandehabhañjikābhyaḥ
Genitivesandehabhañjikāyāḥ sandehabhañjikayoḥ sandehabhañjikānām
Locativesandehabhañjikāyām sandehabhañjikayoḥ sandehabhañjikāsu

Adverb -sandehabhañjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria