Declension table of ?sandehabhañjana

Deva

NeuterSingularDualPlural
Nominativesandehabhañjanam sandehabhañjane sandehabhañjanāni
Vocativesandehabhañjana sandehabhañjane sandehabhañjanāni
Accusativesandehabhañjanam sandehabhañjane sandehabhañjanāni
Instrumentalsandehabhañjanena sandehabhañjanābhyām sandehabhañjanaiḥ
Dativesandehabhañjanāya sandehabhañjanābhyām sandehabhañjanebhyaḥ
Ablativesandehabhañjanāt sandehabhañjanābhyām sandehabhañjanebhyaḥ
Genitivesandehabhañjanasya sandehabhañjanayoḥ sandehabhañjanānām
Locativesandehabhañjane sandehabhañjanayoḥ sandehabhañjaneṣu

Compound sandehabhañjana -

Adverb -sandehabhañjanam -sandehabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria