Declension table of ?sandehālaṅkāra

Deva

MasculineSingularDualPlural
Nominativesandehālaṅkāraḥ sandehālaṅkārau sandehālaṅkārāḥ
Vocativesandehālaṅkāra sandehālaṅkārau sandehālaṅkārāḥ
Accusativesandehālaṅkāram sandehālaṅkārau sandehālaṅkārān
Instrumentalsandehālaṅkāreṇa sandehālaṅkārābhyām sandehālaṅkāraiḥ sandehālaṅkārebhiḥ
Dativesandehālaṅkārāya sandehālaṅkārābhyām sandehālaṅkārebhyaḥ
Ablativesandehālaṅkārāt sandehālaṅkārābhyām sandehālaṅkārebhyaḥ
Genitivesandehālaṅkārasya sandehālaṅkārayoḥ sandehālaṅkārāṇām
Locativesandehālaṅkāre sandehālaṅkārayoḥ sandehālaṅkāreṣu

Compound sandehālaṅkāra -

Adverb -sandehālaṅkāram -sandehālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria