Declension table of sandegha

Deva

MasculineSingularDualPlural
Nominativesandeghaḥ sandeghau sandeghāḥ
Vocativesandegha sandeghau sandeghāḥ
Accusativesandegham sandeghau sandeghān
Instrumentalsandeghena sandeghābhyām sandeghaiḥ
Dativesandeghāya sandeghābhyām sandeghebhyaḥ
Ablativesandeghāt sandeghābhyām sandeghebhyaḥ
Genitivesandeghasya sandeghayoḥ sandeghānām
Locativesandeghe sandeghayoḥ sandegheṣu

Compound sandegha -

Adverb -sandegham -sandeghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria