Declension table of ?sandeṣṭavyā

Deva

FeminineSingularDualPlural
Nominativesandeṣṭavyā sandeṣṭavye sandeṣṭavyāḥ
Vocativesandeṣṭavye sandeṣṭavye sandeṣṭavyāḥ
Accusativesandeṣṭavyām sandeṣṭavye sandeṣṭavyāḥ
Instrumentalsandeṣṭavyayā sandeṣṭavyābhyām sandeṣṭavyābhiḥ
Dativesandeṣṭavyāyai sandeṣṭavyābhyām sandeṣṭavyābhyaḥ
Ablativesandeṣṭavyāyāḥ sandeṣṭavyābhyām sandeṣṭavyābhyaḥ
Genitivesandeṣṭavyāyāḥ sandeṣṭavyayoḥ sandeṣṭavyānām
Locativesandeṣṭavyāyām sandeṣṭavyayoḥ sandeṣṭavyāsu

Adverb -sandeṣṭavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria