Declension table of ?sandarśitā

Deva

FeminineSingularDualPlural
Nominativesandarśitā sandarśite sandarśitāḥ
Vocativesandarśite sandarśite sandarśitāḥ
Accusativesandarśitām sandarśite sandarśitāḥ
Instrumentalsandarśitayā sandarśitābhyām sandarśitābhiḥ
Dativesandarśitāyai sandarśitābhyām sandarśitābhyaḥ
Ablativesandarśitāyāḥ sandarśitābhyām sandarśitābhyaḥ
Genitivesandarśitāyāḥ sandarśitayoḥ sandarśitānām
Locativesandarśitāyām sandarśitayoḥ sandarśitāsu

Adverb -sandarśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria