Declension table of ?sandarśita

Deva

MasculineSingularDualPlural
Nominativesandarśitaḥ sandarśitau sandarśitāḥ
Vocativesandarśita sandarśitau sandarśitāḥ
Accusativesandarśitam sandarśitau sandarśitān
Instrumentalsandarśitena sandarśitābhyām sandarśitaiḥ sandarśitebhiḥ
Dativesandarśitāya sandarśitābhyām sandarśitebhyaḥ
Ablativesandarśitāt sandarśitābhyām sandarśitebhyaḥ
Genitivesandarśitasya sandarśitayoḥ sandarśitānām
Locativesandarśite sandarśitayoḥ sandarśiteṣu

Compound sandarśita -

Adverb -sandarśitam -sandarśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria