Declension table of ?sandarśayitṛ

Deva

NeuterSingularDualPlural
Nominativesandarśayitṛ sandarśayitṛṇī sandarśayitṝṇi
Vocativesandarśayitṛ sandarśayitṛṇī sandarśayitṝṇi
Accusativesandarśayitṛ sandarśayitṛṇī sandarśayitṝṇi
Instrumentalsandarśayitṛṇā sandarśayitṛbhyām sandarśayitṛbhiḥ
Dativesandarśayitṛṇe sandarśayitṛbhyām sandarśayitṛbhyaḥ
Ablativesandarśayitṛṇaḥ sandarśayitṛbhyām sandarśayitṛbhyaḥ
Genitivesandarśayitṛṇaḥ sandarśayitṛṇoḥ sandarśayitṝṇām
Locativesandarśayitṛṇi sandarśayitṛṇoḥ sandarśayitṛṣu

Compound sandarśayitṛ -

Adverb -sandarśayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria