Declension table of ?sandarśanadvīpa

Deva

MasculineSingularDualPlural
Nominativesandarśanadvīpaḥ sandarśanadvīpau sandarśanadvīpāḥ
Vocativesandarśanadvīpa sandarśanadvīpau sandarśanadvīpāḥ
Accusativesandarśanadvīpam sandarśanadvīpau sandarśanadvīpān
Instrumentalsandarśanadvīpena sandarśanadvīpābhyām sandarśanadvīpaiḥ sandarśanadvīpebhiḥ
Dativesandarśanadvīpāya sandarśanadvīpābhyām sandarśanadvīpebhyaḥ
Ablativesandarśanadvīpāt sandarśanadvīpābhyām sandarśanadvīpebhyaḥ
Genitivesandarśanadvīpasya sandarśanadvīpayoḥ sandarśanadvīpānām
Locativesandarśanadvīpe sandarśanadvīpayoḥ sandarśanadvīpeṣu

Compound sandarśanadvīpa -

Adverb -sandarśanadvīpam -sandarśanadvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria