Declension table of sandarśa

Deva

MasculineSingularDualPlural
Nominativesandarśaḥ sandarśau sandarśāḥ
Vocativesandarśa sandarśau sandarśāḥ
Accusativesandarśam sandarśau sandarśān
Instrumentalsandarśena sandarśābhyām sandarśaiḥ
Dativesandarśāya sandarśābhyām sandarśebhyaḥ
Ablativesandarśāt sandarśābhyām sandarśebhyaḥ
Genitivesandarśasya sandarśayoḥ sandarśānām
Locativesandarśe sandarśayoḥ sandarśeṣu

Compound sandarśa -

Adverb -sandarśam -sandarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria