Declension table of ?sandarpa

Deva

MasculineSingularDualPlural
Nominativesandarpaḥ sandarpau sandarpāḥ
Vocativesandarpa sandarpau sandarpāḥ
Accusativesandarpam sandarpau sandarpān
Instrumentalsandarpeṇa sandarpābhyām sandarpaiḥ sandarpebhiḥ
Dativesandarpāya sandarpābhyām sandarpebhyaḥ
Ablativesandarpāt sandarpābhyām sandarpebhyaḥ
Genitivesandarpasya sandarpayoḥ sandarpāṇām
Locativesandarpe sandarpayoḥ sandarpeṣu

Compound sandarpa -

Adverb -sandarpam -sandarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria