Declension table of ?sandarbhaviruddhā

Deva

FeminineSingularDualPlural
Nominativesandarbhaviruddhā sandarbhaviruddhe sandarbhaviruddhāḥ
Vocativesandarbhaviruddhe sandarbhaviruddhe sandarbhaviruddhāḥ
Accusativesandarbhaviruddhām sandarbhaviruddhe sandarbhaviruddhāḥ
Instrumentalsandarbhaviruddhayā sandarbhaviruddhābhyām sandarbhaviruddhābhiḥ
Dativesandarbhaviruddhāyai sandarbhaviruddhābhyām sandarbhaviruddhābhyaḥ
Ablativesandarbhaviruddhāyāḥ sandarbhaviruddhābhyām sandarbhaviruddhābhyaḥ
Genitivesandarbhaviruddhāyāḥ sandarbhaviruddhayoḥ sandarbhaviruddhānām
Locativesandarbhaviruddhāyām sandarbhaviruddhayoḥ sandarbhaviruddhāsu

Adverb -sandarbhaviruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria