Declension table of ?sandarbhaviruddha

Deva

NeuterSingularDualPlural
Nominativesandarbhaviruddham sandarbhaviruddhe sandarbhaviruddhāni
Vocativesandarbhaviruddha sandarbhaviruddhe sandarbhaviruddhāni
Accusativesandarbhaviruddham sandarbhaviruddhe sandarbhaviruddhāni
Instrumentalsandarbhaviruddhena sandarbhaviruddhābhyām sandarbhaviruddhaiḥ
Dativesandarbhaviruddhāya sandarbhaviruddhābhyām sandarbhaviruddhebhyaḥ
Ablativesandarbhaviruddhāt sandarbhaviruddhābhyām sandarbhaviruddhebhyaḥ
Genitivesandarbhaviruddhasya sandarbhaviruddhayoḥ sandarbhaviruddhānām
Locativesandarbhaviruddhe sandarbhaviruddhayoḥ sandarbhaviruddheṣu

Compound sandarbhaviruddha -

Adverb -sandarbhaviruddham -sandarbhaviruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria