Declension table of ?sandarbhaviruddha

Deva

MasculineSingularDualPlural
Nominativesandarbhaviruddhaḥ sandarbhaviruddhau sandarbhaviruddhāḥ
Vocativesandarbhaviruddha sandarbhaviruddhau sandarbhaviruddhāḥ
Accusativesandarbhaviruddham sandarbhaviruddhau sandarbhaviruddhān
Instrumentalsandarbhaviruddhena sandarbhaviruddhābhyām sandarbhaviruddhaiḥ sandarbhaviruddhebhiḥ
Dativesandarbhaviruddhāya sandarbhaviruddhābhyām sandarbhaviruddhebhyaḥ
Ablativesandarbhaviruddhāt sandarbhaviruddhābhyām sandarbhaviruddhebhyaḥ
Genitivesandarbhaviruddhasya sandarbhaviruddhayoḥ sandarbhaviruddhānām
Locativesandarbhaviruddhe sandarbhaviruddhayoḥ sandarbhaviruddheṣu

Compound sandarbhaviruddha -

Adverb -sandarbhaviruddham -sandarbhaviruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria