Declension table of sandarbhavat

Deva

MasculineSingularDualPlural
Nominativesandarbhavān sandarbhavantau sandarbhavantaḥ
Vocativesandarbhavan sandarbhavantau sandarbhavantaḥ
Accusativesandarbhavantam sandarbhavantau sandarbhavataḥ
Instrumentalsandarbhavatā sandarbhavadbhyām sandarbhavadbhiḥ
Dativesandarbhavate sandarbhavadbhyām sandarbhavadbhyaḥ
Ablativesandarbhavataḥ sandarbhavadbhyām sandarbhavadbhyaḥ
Genitivesandarbhavataḥ sandarbhavatoḥ sandarbhavatām
Locativesandarbhavati sandarbhavatoḥ sandarbhavatsu

Compound sandarbhavat -

Adverb -sandarbhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria