Declension table of ?sandarbhacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativesandarbhacintāmaṇiḥ sandarbhacintāmaṇī sandarbhacintāmaṇayaḥ
Vocativesandarbhacintāmaṇe sandarbhacintāmaṇī sandarbhacintāmaṇayaḥ
Accusativesandarbhacintāmaṇim sandarbhacintāmaṇī sandarbhacintāmaṇīn
Instrumentalsandarbhacintāmaṇinā sandarbhacintāmaṇibhyām sandarbhacintāmaṇibhiḥ
Dativesandarbhacintāmaṇaye sandarbhacintāmaṇibhyām sandarbhacintāmaṇibhyaḥ
Ablativesandarbhacintāmaṇeḥ sandarbhacintāmaṇibhyām sandarbhacintāmaṇibhyaḥ
Genitivesandarbhacintāmaṇeḥ sandarbhacintāmaṇyoḥ sandarbhacintāmaṇīnām
Locativesandarbhacintāmaṇau sandarbhacintāmaṇyoḥ sandarbhacintāmaṇiṣu

Compound sandarbhacintāmaṇi -

Adverb -sandarbhacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria