Declension table of sandarbha

Deva

MasculineSingularDualPlural
Nominativesandarbhaḥ sandarbhau sandarbhāḥ
Vocativesandarbha sandarbhau sandarbhāḥ
Accusativesandarbham sandarbhau sandarbhān
Instrumentalsandarbheṇa sandarbhābhyām sandarbhaiḥ
Dativesandarbhāya sandarbhābhyām sandarbhebhyaḥ
Ablativesandarbhāt sandarbhābhyām sandarbhebhyaḥ
Genitivesandarbhasya sandarbhayoḥ sandarbhāṇām
Locativesandarbhe sandarbhayoḥ sandarbheṣu

Compound sandarbha -

Adverb -sandarbham -sandarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria