Declension table of ?sandalitā

Deva

FeminineSingularDualPlural
Nominativesandalitā sandalite sandalitāḥ
Vocativesandalite sandalite sandalitāḥ
Accusativesandalitām sandalite sandalitāḥ
Instrumentalsandalitayā sandalitābhyām sandalitābhiḥ
Dativesandalitāyai sandalitābhyām sandalitābhyaḥ
Ablativesandalitāyāḥ sandalitābhyām sandalitābhyaḥ
Genitivesandalitāyāḥ sandalitayoḥ sandalitānām
Locativesandalitāyām sandalitayoḥ sandalitāsu

Adverb -sandalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria